B 379-21 Śāradīyanavadurgotsavavidhi
Manuscript culture infobox
Filmed in: B 379/21
Title: Śāradīyanavadurgotsavavidhi
Dimensions: 20.5 x 10.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/180
Remarks:
Reel No. B 379/21
Inventory No. 62352
Title Śāradῑyanavadurgotsavavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.5 x 10.5 cm
Binding Hole(s)
Folios 86
Lines per Page 9
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/180
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
atha śaratkālīna navadurgotsavavidhiḥ || ||
ḍāmaratantre devīcavanaṃ ||
amāyktā na karttavyā patipatpūjane mama ||
muhūrtta mātra karttavyā dvitīyādiguṇānvitā ||
ādyāḥ ṣoḍaśanādidis tūllaṃghya kurute naraḥ ||
kalaśasthāpanaṃ tatra evariṣṭaṃ jāyate dhruvam || ||
devīpurāṇe || ||
yo māṃ pūjayate nityaṃ dvitīyādiguṇānvitāṃ ||
pratipacchāradīṃ jñātvā so snute sukham avyayam || (exp. 2A1–7)
«End»
tattvāyāmi brahmaṇā vaṃdamānas tadāśāste yajamāno havirbhiḥ ||
aheḍamāno varuṇeha bodhyoruṣa guṃ samāna āyuḥ pramoṣīḥ ||
tataḥ kalaśe gaṃgādīṃś ca ||
oṃ sarve samudrāḥ saritas tīrthāni jaladā nadāḥ ||
āyāntu yajamānasya duritakṣayakārakāḥ ||
kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritāḥ ||
mūle tvasya sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||
kukṣau tu sāgarāḥ sarve kalaśaṃ tu samāśritāḥ || || (exp. 90A6–90B5)
«Colophon:»
iti kalaśa pūjanam || || || || (exp.90B5)
Microfilm Details
Reel No. B 379/21
Date of Filming 18-12-1972
Exposures 92
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 18-06-2013
Bibliography