B 379-21 Śāradīyanavadurgotsavavidhi

Manuscript culture infobox

Filmed in: B 379/21
Title: Śāradīyanavadurgotsavavidhi
Dimensions: 20.5 x 10.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/180
Remarks:


Reel No. B 379/21

Inventory No. 62352

Title Śāradῑyanavadurgotsavavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 10.5 cm

Binding Hole(s)

Folios 86

Lines per Page 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/180

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha śaratkālīna navadurgotsavavidhiḥ || ||


ḍāmaratantre devīcavanaṃ ||


amāyktā na karttavyā patipatpūjane mama ||


muhūrtta mātra karttavyā dvitīyādiguṇānvitā ||


ādyāḥ ṣoḍaśanādidis tūllaṃghya kurute naraḥ ||


kalaśasthāpanaṃ tatra evariṣṭaṃ jāyate dhruvam || ||


devīpurāṇe || ||


yo māṃ pūjayate nityaṃ dvitīyādiguṇānvitāṃ ||


pratipacchāradīṃ jñātvā so snute sukham avyayam || (exp. 2A1–7)


«End»


tattvāyāmi brahmaṇā vaṃdamānas tadāśāste yajamāno havirbhiḥ ||


aheḍamāno varuṇeha bodhyoruṣa guṃ samāna āyuḥ pramoṣīḥ ||


tataḥ kalaśe gaṃgādīṃś ca ||


oṃ sarve samudrāḥ saritas tīrthāni jaladā nadāḥ ||


āyāntu yajamānasya duritakṣayakārakāḥ ||


kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritāḥ ||


mūle tvasya sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||


kukṣau tu sāgarāḥ sarve kalaśaṃ tu samāśritāḥ || || (exp. 90A6–90B5)



«Colophon:»


iti kalaśa pūjanam || || || || (exp.90B5)



Microfilm Details

Reel No. B 379/21

Date of Filming 18-12-1972

Exposures 92

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-06-2013

Bibliography